Declension table of ?prāṇada

Deva

NeuterSingularDualPlural
Nominativeprāṇadam prāṇade prāṇadāni
Vocativeprāṇada prāṇade prāṇadāni
Accusativeprāṇadam prāṇade prāṇadāni
Instrumentalprāṇadena prāṇadābhyām prāṇadaiḥ
Dativeprāṇadāya prāṇadābhyām prāṇadebhyaḥ
Ablativeprāṇadāt prāṇadābhyām prāṇadebhyaḥ
Genitiveprāṇadasya prāṇadayoḥ prāṇadānām
Locativeprāṇade prāṇadayoḥ prāṇadeṣu

Compound prāṇada -

Adverb -prāṇadam -prāṇadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria