Declension table of ?prāṇada

Deva

MasculineSingularDualPlural
Nominativeprāṇadaḥ prāṇadau prāṇadāḥ
Vocativeprāṇada prāṇadau prāṇadāḥ
Accusativeprāṇadam prāṇadau prāṇadān
Instrumentalprāṇadena prāṇadābhyām prāṇadaiḥ prāṇadebhiḥ
Dativeprāṇadāya prāṇadābhyām prāṇadebhyaḥ
Ablativeprāṇadāt prāṇadābhyām prāṇadebhyaḥ
Genitiveprāṇadasya prāṇadayoḥ prāṇadānām
Locativeprāṇade prāṇadayoḥ prāṇadeṣu

Compound prāṇada -

Adverb -prāṇadam -prāṇadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria