Declension table of ?prāṇadṛh

Deva

NeuterSingularDualPlural
Nominativeprāṇadhṛṭ prāṇadṛhī prāṇadṛṃhi
Vocativeprāṇadhṛṭ prāṇadṛhī prāṇadṛṃhi
Accusativeprāṇadhṛṭ prāṇadṛhī prāṇadṛṃhi
Instrumentalprāṇadṛhā prāṇadhṛḍbhyām prāṇadhṛḍbhiḥ
Dativeprāṇadṛhe prāṇadhṛḍbhyām prāṇadhṛḍbhyaḥ
Ablativeprāṇadṛhaḥ prāṇadhṛḍbhyām prāṇadhṛḍbhyaḥ
Genitiveprāṇadṛhaḥ prāṇadṛhoḥ prāṇadṛhām
Locativeprāṇadṛhi prāṇadṛhoḥ prāṇadhṛṭsu

Compound prāṇadhṛṭ -

Adverb -prāṇadhṛṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria