Declension table of ?prāṇaciti

Deva

FeminineSingularDualPlural
Nominativeprāṇacitiḥ prāṇacitī prāṇacitayaḥ
Vocativeprāṇacite prāṇacitī prāṇacitayaḥ
Accusativeprāṇacitim prāṇacitī prāṇacitīḥ
Instrumentalprāṇacityā prāṇacitibhyām prāṇacitibhiḥ
Dativeprāṇacityai prāṇacitaye prāṇacitibhyām prāṇacitibhyaḥ
Ablativeprāṇacityāḥ prāṇaciteḥ prāṇacitibhyām prāṇacitibhyaḥ
Genitiveprāṇacityāḥ prāṇaciteḥ prāṇacityoḥ prāṇacitīnām
Locativeprāṇacityām prāṇacitau prāṇacityoḥ prāṇacitiṣu

Compound prāṇaciti -

Adverb -prāṇaciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria