Declension table of ?prāṇacit

Deva

NeuterSingularDualPlural
Nominativeprāṇacit prāṇacitī prāṇacinti
Vocativeprāṇacit prāṇacitī prāṇacinti
Accusativeprāṇacit prāṇacitī prāṇacinti
Instrumentalprāṇacitā prāṇacidbhyām prāṇacidbhiḥ
Dativeprāṇacite prāṇacidbhyām prāṇacidbhyaḥ
Ablativeprāṇacitaḥ prāṇacidbhyām prāṇacidbhyaḥ
Genitiveprāṇacitaḥ prāṇacitoḥ prāṇacitām
Locativeprāṇaciti prāṇacitoḥ prāṇacitsu

Compound prāṇacit -

Adverb -prāṇacit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria