Declension table of ?prāṇacit

Deva

MasculineSingularDualPlural
Nominativeprāṇacit prāṇacitau prāṇacitaḥ
Vocativeprāṇacit prāṇacitau prāṇacitaḥ
Accusativeprāṇacitam prāṇacitau prāṇacitaḥ
Instrumentalprāṇacitā prāṇacidbhyām prāṇacidbhiḥ
Dativeprāṇacite prāṇacidbhyām prāṇacidbhyaḥ
Ablativeprāṇacitaḥ prāṇacidbhyām prāṇacidbhyaḥ
Genitiveprāṇacitaḥ prāṇacitoḥ prāṇacitām
Locativeprāṇaciti prāṇacitoḥ prāṇacitsu

Compound prāṇacit -

Adverb -prāṇacit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria