Declension table of ?prāṇacaya

Deva

MasculineSingularDualPlural
Nominativeprāṇacayaḥ prāṇacayau prāṇacayāḥ
Vocativeprāṇacaya prāṇacayau prāṇacayāḥ
Accusativeprāṇacayam prāṇacayau prāṇacayān
Instrumentalprāṇacayena prāṇacayābhyām prāṇacayaiḥ prāṇacayebhiḥ
Dativeprāṇacayāya prāṇacayābhyām prāṇacayebhyaḥ
Ablativeprāṇacayāt prāṇacayābhyām prāṇacayebhyaḥ
Genitiveprāṇacayasya prāṇacayayoḥ prāṇacayānām
Locativeprāṇacaye prāṇacayayoḥ prāṇacayeṣu

Compound prāṇacaya -

Adverb -prāṇacayam -prāṇacayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria