Declension table of ?prāṇabhūtā

Deva

FeminineSingularDualPlural
Nominativeprāṇabhūtā prāṇabhūte prāṇabhūtāḥ
Vocativeprāṇabhūte prāṇabhūte prāṇabhūtāḥ
Accusativeprāṇabhūtām prāṇabhūte prāṇabhūtāḥ
Instrumentalprāṇabhūtayā prāṇabhūtābhyām prāṇabhūtābhiḥ
Dativeprāṇabhūtāyai prāṇabhūtābhyām prāṇabhūtābhyaḥ
Ablativeprāṇabhūtāyāḥ prāṇabhūtābhyām prāṇabhūtābhyaḥ
Genitiveprāṇabhūtāyāḥ prāṇabhūtayoḥ prāṇabhūtānām
Locativeprāṇabhūtāyām prāṇabhūtayoḥ prāṇabhūtāsu

Adverb -prāṇabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria