Declension table of ?prāṇabhūta

Deva

NeuterSingularDualPlural
Nominativeprāṇabhūtam prāṇabhūte prāṇabhūtāni
Vocativeprāṇabhūta prāṇabhūte prāṇabhūtāni
Accusativeprāṇabhūtam prāṇabhūte prāṇabhūtāni
Instrumentalprāṇabhūtena prāṇabhūtābhyām prāṇabhūtaiḥ
Dativeprāṇabhūtāya prāṇabhūtābhyām prāṇabhūtebhyaḥ
Ablativeprāṇabhūtāt prāṇabhūtābhyām prāṇabhūtebhyaḥ
Genitiveprāṇabhūtasya prāṇabhūtayoḥ prāṇabhūtānām
Locativeprāṇabhūte prāṇabhūtayoḥ prāṇabhūteṣu

Compound prāṇabhūta -

Adverb -prāṇabhūtam -prāṇabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria