Declension table of ?prāṇabhakṣa

Deva

MasculineSingularDualPlural
Nominativeprāṇabhakṣaḥ prāṇabhakṣau prāṇabhakṣāḥ
Vocativeprāṇabhakṣa prāṇabhakṣau prāṇabhakṣāḥ
Accusativeprāṇabhakṣam prāṇabhakṣau prāṇabhakṣān
Instrumentalprāṇabhakṣeṇa prāṇabhakṣābhyām prāṇabhakṣaiḥ prāṇabhakṣebhiḥ
Dativeprāṇabhakṣāya prāṇabhakṣābhyām prāṇabhakṣebhyaḥ
Ablativeprāṇabhakṣāt prāṇabhakṣābhyām prāṇabhakṣebhyaḥ
Genitiveprāṇabhakṣasya prāṇabhakṣayoḥ prāṇabhakṣāṇām
Locativeprāṇabhakṣe prāṇabhakṣayoḥ prāṇabhakṣeṣu

Compound prāṇabhakṣa -

Adverb -prāṇabhakṣam -prāṇabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria