Declension table of ?prāṇabhāj

Deva

MasculineSingularDualPlural
Nominativeprāṇabhāk prāṇabhājau prāṇabhājaḥ
Vocativeprāṇabhāk prāṇabhājau prāṇabhājaḥ
Accusativeprāṇabhājam prāṇabhājau prāṇabhājaḥ
Instrumentalprāṇabhājā prāṇabhāgbhyām prāṇabhāgbhiḥ
Dativeprāṇabhāje prāṇabhāgbhyām prāṇabhāgbhyaḥ
Ablativeprāṇabhājaḥ prāṇabhāgbhyām prāṇabhāgbhyaḥ
Genitiveprāṇabhājaḥ prāṇabhājoḥ prāṇabhājām
Locativeprāṇabhāji prāṇabhājoḥ prāṇabhākṣu

Compound prāṇabhāk -

Adverb -prāṇabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria