Declension table of ?prāṇabhṛtā

Deva

FeminineSingularDualPlural
Nominativeprāṇabhṛtā prāṇabhṛte prāṇabhṛtāḥ
Vocativeprāṇabhṛte prāṇabhṛte prāṇabhṛtāḥ
Accusativeprāṇabhṛtām prāṇabhṛte prāṇabhṛtāḥ
Instrumentalprāṇabhṛtayā prāṇabhṛtābhyām prāṇabhṛtābhiḥ
Dativeprāṇabhṛtāyai prāṇabhṛtābhyām prāṇabhṛtābhyaḥ
Ablativeprāṇabhṛtāyāḥ prāṇabhṛtābhyām prāṇabhṛtābhyaḥ
Genitiveprāṇabhṛtāyāḥ prāṇabhṛtayoḥ prāṇabhṛtānām
Locativeprāṇabhṛtāyām prāṇabhṛtayoḥ prāṇabhṛtāsu

Adverb -prāṇabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria