Declension table of ?prāṇāyya

Deva

NeuterSingularDualPlural
Nominativeprāṇāyyam prāṇāyye prāṇāyyāni
Vocativeprāṇāyya prāṇāyye prāṇāyyāni
Accusativeprāṇāyyam prāṇāyye prāṇāyyāni
Instrumentalprāṇāyyena prāṇāyyābhyām prāṇāyyaiḥ
Dativeprāṇāyyāya prāṇāyyābhyām prāṇāyyebhyaḥ
Ablativeprāṇāyyāt prāṇāyyābhyām prāṇāyyebhyaḥ
Genitiveprāṇāyyasya prāṇāyyayoḥ prāṇāyyānām
Locativeprāṇāyye prāṇāyyayoḥ prāṇāyyeṣu

Compound prāṇāyya -

Adverb -prāṇāyyam -prāṇāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria