Declension table of prāṇāyana

Deva

MasculineSingularDualPlural
Nominativeprāṇāyanaḥ prāṇāyanau prāṇāyanāḥ
Vocativeprāṇāyana prāṇāyanau prāṇāyanāḥ
Accusativeprāṇāyanam prāṇāyanau prāṇāyanān
Instrumentalprāṇāyanena prāṇāyanābhyām prāṇāyanaiḥ prāṇāyanebhiḥ
Dativeprāṇāyanāya prāṇāyanābhyām prāṇāyanebhyaḥ
Ablativeprāṇāyanāt prāṇāyanābhyām prāṇāyanebhyaḥ
Genitiveprāṇāyanasya prāṇāyanayoḥ prāṇāyanānām
Locativeprāṇāyane prāṇāyanayoḥ prāṇāyaneṣu

Compound prāṇāyana -

Adverb -prāṇāyanam -prāṇāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria