Declension table of prāṇāyāma

Deva

MasculineSingularDualPlural
Nominativeprāṇāyāmaḥ prāṇāyāmau prāṇāyāmāḥ
Vocativeprāṇāyāma prāṇāyāmau prāṇāyāmāḥ
Accusativeprāṇāyāmam prāṇāyāmau prāṇāyāmān
Instrumentalprāṇāyāmena prāṇāyāmābhyām prāṇāyāmaiḥ prāṇāyāmebhiḥ
Dativeprāṇāyāmāya prāṇāyāmābhyām prāṇāyāmebhyaḥ
Ablativeprāṇāyāmāt prāṇāyāmābhyām prāṇāyāmebhyaḥ
Genitiveprāṇāyāmasya prāṇāyāmayoḥ prāṇāyāmānām
Locativeprāṇāyāme prāṇāyāmayoḥ prāṇāyāmeṣu

Compound prāṇāyāma -

Adverb -prāṇāyāmam -prāṇāyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria