Declension table of ?prāṇāvarodha

Deva

MasculineSingularDualPlural
Nominativeprāṇāvarodhaḥ prāṇāvarodhau prāṇāvarodhāḥ
Vocativeprāṇāvarodha prāṇāvarodhau prāṇāvarodhāḥ
Accusativeprāṇāvarodham prāṇāvarodhau prāṇāvarodhān
Instrumentalprāṇāvarodhena prāṇāvarodhābhyām prāṇāvarodhaiḥ prāṇāvarodhebhiḥ
Dativeprāṇāvarodhāya prāṇāvarodhābhyām prāṇāvarodhebhyaḥ
Ablativeprāṇāvarodhāt prāṇāvarodhābhyām prāṇāvarodhebhyaḥ
Genitiveprāṇāvarodhasya prāṇāvarodhayoḥ prāṇāvarodhānām
Locativeprāṇāvarodhe prāṇāvarodhayoḥ prāṇāvarodheṣu

Compound prāṇāvarodha -

Adverb -prāṇāvarodham -prāṇāvarodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria