Declension table of ?prāṇāvāya

Deva

NeuterSingularDualPlural
Nominativeprāṇāvāyam prāṇāvāye prāṇāvāyāni
Vocativeprāṇāvāya prāṇāvāye prāṇāvāyāni
Accusativeprāṇāvāyam prāṇāvāye prāṇāvāyāni
Instrumentalprāṇāvāyena prāṇāvāyābhyām prāṇāvāyaiḥ
Dativeprāṇāvāyāya prāṇāvāyābhyām prāṇāvāyebhyaḥ
Ablativeprāṇāvāyāt prāṇāvāyābhyām prāṇāvāyebhyaḥ
Genitiveprāṇāvāyasya prāṇāvāyayoḥ prāṇāvāyānām
Locativeprāṇāvāye prāṇāvāyayoḥ prāṇāvāyeṣu

Compound prāṇāvāya -

Adverb -prāṇāvāyam -prāṇāvāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria