Declension table of ?prāṇātyaya

Deva

MasculineSingularDualPlural
Nominativeprāṇātyayaḥ prāṇātyayau prāṇātyayāḥ
Vocativeprāṇātyaya prāṇātyayau prāṇātyayāḥ
Accusativeprāṇātyayam prāṇātyayau prāṇātyayān
Instrumentalprāṇātyayena prāṇātyayābhyām prāṇātyayaiḥ prāṇātyayebhiḥ
Dativeprāṇātyayāya prāṇātyayābhyām prāṇātyayebhyaḥ
Ablativeprāṇātyayāt prāṇātyayābhyām prāṇātyayebhyaḥ
Genitiveprāṇātyayasya prāṇātyayayoḥ prāṇātyayānām
Locativeprāṇātyaye prāṇātyayayoḥ prāṇātyayeṣu

Compound prāṇātyaya -

Adverb -prāṇātyayam -prāṇātyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria