Declension table of ?prāṇātman

Deva

MasculineSingularDualPlural
Nominativeprāṇātmā prāṇātmānau prāṇātmānaḥ
Vocativeprāṇātman prāṇātmānau prāṇātmānaḥ
Accusativeprāṇātmānam prāṇātmānau prāṇātmanaḥ
Instrumentalprāṇātmanā prāṇātmabhyām prāṇātmabhiḥ
Dativeprāṇātmane prāṇātmabhyām prāṇātmabhyaḥ
Ablativeprāṇātmanaḥ prāṇātmabhyām prāṇātmabhyaḥ
Genitiveprāṇātmanaḥ prāṇātmanoḥ prāṇātmanām
Locativeprāṇātmani prāṇātmanoḥ prāṇātmasu

Compound prāṇātma -

Adverb -prāṇātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria