Declension table of ?prāṇātipāta

Deva

MasculineSingularDualPlural
Nominativeprāṇātipātaḥ prāṇātipātau prāṇātipātāḥ
Vocativeprāṇātipāta prāṇātipātau prāṇātipātāḥ
Accusativeprāṇātipātam prāṇātipātau prāṇātipātān
Instrumentalprāṇātipātena prāṇātipātābhyām prāṇātipātaiḥ prāṇātipātebhiḥ
Dativeprāṇātipātāya prāṇātipātābhyām prāṇātipātebhyaḥ
Ablativeprāṇātipātāt prāṇātipātābhyām prāṇātipātebhyaḥ
Genitiveprāṇātipātasya prāṇātipātayoḥ prāṇātipātānām
Locativeprāṇātipāte prāṇātipātayoḥ prāṇātipāteṣu

Compound prāṇātipāta -

Adverb -prāṇātipātam -prāṇātipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria