Declension table of ?prāṇārthinī

Deva

FeminineSingularDualPlural
Nominativeprāṇārthinī prāṇārthinyau prāṇārthinyaḥ
Vocativeprāṇārthini prāṇārthinyau prāṇārthinyaḥ
Accusativeprāṇārthinīm prāṇārthinyau prāṇārthinīḥ
Instrumentalprāṇārthinyā prāṇārthinībhyām prāṇārthinībhiḥ
Dativeprāṇārthinyai prāṇārthinībhyām prāṇārthinībhyaḥ
Ablativeprāṇārthinyāḥ prāṇārthinībhyām prāṇārthinībhyaḥ
Genitiveprāṇārthinyāḥ prāṇārthinyoḥ prāṇārthinīnām
Locativeprāṇārthinyām prāṇārthinyoḥ prāṇārthinīṣu

Compound prāṇārthini - prāṇārthinī -

Adverb -prāṇārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria