Declension table of ?prāṇārthavat

Deva

MasculineSingularDualPlural
Nominativeprāṇārthavān prāṇārthavantau prāṇārthavantaḥ
Vocativeprāṇārthavan prāṇārthavantau prāṇārthavantaḥ
Accusativeprāṇārthavantam prāṇārthavantau prāṇārthavataḥ
Instrumentalprāṇārthavatā prāṇārthavadbhyām prāṇārthavadbhiḥ
Dativeprāṇārthavate prāṇārthavadbhyām prāṇārthavadbhyaḥ
Ablativeprāṇārthavataḥ prāṇārthavadbhyām prāṇārthavadbhyaḥ
Genitiveprāṇārthavataḥ prāṇārthavatoḥ prāṇārthavatām
Locativeprāṇārthavati prāṇārthavatoḥ prāṇārthavatsu

Compound prāṇārthavat -

Adverb -prāṇārthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria