Declension table of prāṇāpahārin

Deva

MasculineSingularDualPlural
Nominativeprāṇāpahārī prāṇāpahāriṇau prāṇāpahāriṇaḥ
Vocativeprāṇāpahārin prāṇāpahāriṇau prāṇāpahāriṇaḥ
Accusativeprāṇāpahāriṇam prāṇāpahāriṇau prāṇāpahāriṇaḥ
Instrumentalprāṇāpahāriṇā prāṇāpahāribhyām prāṇāpahāribhiḥ
Dativeprāṇāpahāriṇe prāṇāpahāribhyām prāṇāpahāribhyaḥ
Ablativeprāṇāpahāriṇaḥ prāṇāpahāribhyām prāṇāpahāribhyaḥ
Genitiveprāṇāpahāriṇaḥ prāṇāpahāriṇoḥ prāṇāpahāriṇām
Locativeprāṇāpahāriṇi prāṇāpahāriṇoḥ prāṇāpahāriṣu

Compound prāṇāpahāri -

Adverb -prāṇāpahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria