Declension table of ?prāṇāpahāriṇī

Deva

FeminineSingularDualPlural
Nominativeprāṇāpahāriṇī prāṇāpahāriṇyau prāṇāpahāriṇyaḥ
Vocativeprāṇāpahāriṇi prāṇāpahāriṇyau prāṇāpahāriṇyaḥ
Accusativeprāṇāpahāriṇīm prāṇāpahāriṇyau prāṇāpahāriṇīḥ
Instrumentalprāṇāpahāriṇyā prāṇāpahāriṇībhyām prāṇāpahāriṇībhiḥ
Dativeprāṇāpahāriṇyai prāṇāpahāriṇībhyām prāṇāpahāriṇībhyaḥ
Ablativeprāṇāpahāriṇyāḥ prāṇāpahāriṇībhyām prāṇāpahāriṇībhyaḥ
Genitiveprāṇāpahāriṇyāḥ prāṇāpahāriṇyoḥ prāṇāpahāriṇīnām
Locativeprāṇāpahāriṇyām prāṇāpahāriṇyoḥ prāṇāpahāriṇīṣu

Compound prāṇāpahāriṇi - prāṇāpahāriṇī -

Adverb -prāṇāpahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria