Declension table of ?prāṇāntikī

Deva

FeminineSingularDualPlural
Nominativeprāṇāntikī prāṇāntikyau prāṇāntikyaḥ
Vocativeprāṇāntiki prāṇāntikyau prāṇāntikyaḥ
Accusativeprāṇāntikīm prāṇāntikyau prāṇāntikīḥ
Instrumentalprāṇāntikyā prāṇāntikībhyām prāṇāntikībhiḥ
Dativeprāṇāntikyai prāṇāntikībhyām prāṇāntikībhyaḥ
Ablativeprāṇāntikyāḥ prāṇāntikībhyām prāṇāntikībhyaḥ
Genitiveprāṇāntikyāḥ prāṇāntikyoḥ prāṇāntikīnām
Locativeprāṇāntikyām prāṇāntikyoḥ prāṇāntikīṣu

Compound prāṇāntiki - prāṇāntikī -

Adverb -prāṇāntiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria