Declension table of ?prāṇākarṣin

Deva

NeuterSingularDualPlural
Nominativeprāṇākarṣi prāṇākarṣiṇī prāṇākarṣīṇi
Vocativeprāṇākarṣin prāṇākarṣi prāṇākarṣiṇī prāṇākarṣīṇi
Accusativeprāṇākarṣi prāṇākarṣiṇī prāṇākarṣīṇi
Instrumentalprāṇākarṣiṇā prāṇākarṣibhyām prāṇākarṣibhiḥ
Dativeprāṇākarṣiṇe prāṇākarṣibhyām prāṇākarṣibhyaḥ
Ablativeprāṇākarṣiṇaḥ prāṇākarṣibhyām prāṇākarṣibhyaḥ
Genitiveprāṇākarṣiṇaḥ prāṇākarṣiṇoḥ prāṇākarṣiṇām
Locativeprāṇākarṣiṇi prāṇākarṣiṇoḥ prāṇākarṣiṣu

Compound prāṇākarṣi -

Adverb -prāṇākarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria