Declension table of ?prāṇāhuti

Deva

FeminineSingularDualPlural
Nominativeprāṇāhutiḥ prāṇāhutī prāṇāhutayaḥ
Vocativeprāṇāhute prāṇāhutī prāṇāhutayaḥ
Accusativeprāṇāhutim prāṇāhutī prāṇāhutīḥ
Instrumentalprāṇāhutyā prāṇāhutibhyām prāṇāhutibhiḥ
Dativeprāṇāhutyai prāṇāhutaye prāṇāhutibhyām prāṇāhutibhyaḥ
Ablativeprāṇāhutyāḥ prāṇāhuteḥ prāṇāhutibhyām prāṇāhutibhyaḥ
Genitiveprāṇāhutyāḥ prāṇāhuteḥ prāṇāhutyoḥ prāṇāhutīnām
Locativeprāṇāhutyām prāṇāhutau prāṇāhutyoḥ prāṇāhutiṣu

Compound prāṇāhuti -

Adverb -prāṇāhuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria