Declension table of ?prāṇāghāta

Deva

MasculineSingularDualPlural
Nominativeprāṇāghātaḥ prāṇāghātau prāṇāghātāḥ
Vocativeprāṇāghāta prāṇāghātau prāṇāghātāḥ
Accusativeprāṇāghātam prāṇāghātau prāṇāghātān
Instrumentalprāṇāghātena prāṇāghātābhyām prāṇāghātaiḥ prāṇāghātebhiḥ
Dativeprāṇāghātāya prāṇāghātābhyām prāṇāghātebhyaḥ
Ablativeprāṇāghātāt prāṇāghātābhyām prāṇāghātebhyaḥ
Genitiveprāṇāghātasya prāṇāghātayoḥ prāṇāghātānām
Locativeprāṇāghāte prāṇāghātayoḥ prāṇāghāteṣu

Compound prāṇāghāta -

Adverb -prāṇāghātam -prāṇāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria