Declension table of ?prāṇādhipa

Deva

MasculineSingularDualPlural
Nominativeprāṇādhipaḥ prāṇādhipau prāṇādhipāḥ
Vocativeprāṇādhipa prāṇādhipau prāṇādhipāḥ
Accusativeprāṇādhipam prāṇādhipau prāṇādhipān
Instrumentalprāṇādhipena prāṇādhipābhyām prāṇādhipaiḥ prāṇādhipebhiḥ
Dativeprāṇādhipāya prāṇādhipābhyām prāṇādhipebhyaḥ
Ablativeprāṇādhipāt prāṇādhipābhyām prāṇādhipebhyaḥ
Genitiveprāṇādhipasya prāṇādhipayoḥ prāṇādhipānām
Locativeprāṇādhipe prāṇādhipayoḥ prāṇādhipeṣu

Compound prāṇādhipa -

Adverb -prāṇādhipam -prāṇādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria