Declension table of ?prāṇādhikā

Deva

FeminineSingularDualPlural
Nominativeprāṇādhikā prāṇādhike prāṇādhikāḥ
Vocativeprāṇādhike prāṇādhike prāṇādhikāḥ
Accusativeprāṇādhikām prāṇādhike prāṇādhikāḥ
Instrumentalprāṇādhikayā prāṇādhikābhyām prāṇādhikābhiḥ
Dativeprāṇādhikāyai prāṇādhikābhyām prāṇādhikābhyaḥ
Ablativeprāṇādhikāyāḥ prāṇādhikābhyām prāṇādhikābhyaḥ
Genitiveprāṇādhikāyāḥ prāṇādhikayoḥ prāṇādhikānām
Locativeprāṇādhikāyām prāṇādhikayoḥ prāṇādhikāsu

Adverb -prāṇādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria