Declension table of ?prāṇādhika

Deva

NeuterSingularDualPlural
Nominativeprāṇādhikam prāṇādhike prāṇādhikāni
Vocativeprāṇādhika prāṇādhike prāṇādhikāni
Accusativeprāṇādhikam prāṇādhike prāṇādhikāni
Instrumentalprāṇādhikena prāṇādhikābhyām prāṇādhikaiḥ
Dativeprāṇādhikāya prāṇādhikābhyām prāṇādhikebhyaḥ
Ablativeprāṇādhikāt prāṇādhikābhyām prāṇādhikebhyaḥ
Genitiveprāṇādhikasya prāṇādhikayoḥ prāṇādhikānām
Locativeprāṇādhike prāṇādhikayoḥ prāṇādhikeṣu

Compound prāṇādhika -

Adverb -prāṇādhikam -prāṇādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria