Declension table of ?prāṇādhika

Deva

MasculineSingularDualPlural
Nominativeprāṇādhikaḥ prāṇādhikau prāṇādhikāḥ
Vocativeprāṇādhika prāṇādhikau prāṇādhikāḥ
Accusativeprāṇādhikam prāṇādhikau prāṇādhikān
Instrumentalprāṇādhikena prāṇādhikābhyām prāṇādhikaiḥ prāṇādhikebhiḥ
Dativeprāṇādhikāya prāṇādhikābhyām prāṇādhikebhyaḥ
Ablativeprāṇādhikāt prāṇādhikābhyām prāṇādhikebhyaḥ
Genitiveprāṇādhikasya prāṇādhikayoḥ prāṇādhikānām
Locativeprāṇādhike prāṇādhikayoḥ prāṇādhikeṣu

Compound prāṇādhika -

Adverb -prāṇādhikam -prāṇādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria