Declension table of ?prāṇāda

Deva

NeuterSingularDualPlural
Nominativeprāṇādam prāṇāde prāṇādāni
Vocativeprāṇāda prāṇāde prāṇādāni
Accusativeprāṇādam prāṇāde prāṇādāni
Instrumentalprāṇādena prāṇādābhyām prāṇādaiḥ
Dativeprāṇādāya prāṇādābhyām prāṇādebhyaḥ
Ablativeprāṇādāt prāṇādābhyām prāṇādebhyaḥ
Genitiveprāṇādasya prāṇādayoḥ prāṇādānām
Locativeprāṇāde prāṇādayoḥ prāṇādeṣu

Compound prāṇāda -

Adverb -prāṇādam -prāṇādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria