Declension table of ?prāṇācārya

Deva

MasculineSingularDualPlural
Nominativeprāṇācāryaḥ prāṇācāryau prāṇācāryāḥ
Vocativeprāṇācārya prāṇācāryau prāṇācāryāḥ
Accusativeprāṇācāryam prāṇācāryau prāṇācāryān
Instrumentalprāṇācāryeṇa prāṇācāryābhyām prāṇācāryaiḥ prāṇācāryebhiḥ
Dativeprāṇācāryāya prāṇācāryābhyām prāṇācāryebhyaḥ
Ablativeprāṇācāryāt prāṇācāryābhyām prāṇācāryebhyaḥ
Genitiveprāṇācāryasya prāṇācāryayoḥ prāṇācāryāṇām
Locativeprāṇācārye prāṇācāryayoḥ prāṇācāryeṣu

Compound prāṇācārya -

Adverb -prāṇācāryam -prāṇācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria