Declension table of ?prāṇābādha

Deva

MasculineSingularDualPlural
Nominativeprāṇābādhaḥ prāṇābādhau prāṇābādhāḥ
Vocativeprāṇābādha prāṇābādhau prāṇābādhāḥ
Accusativeprāṇābādham prāṇābādhau prāṇābādhān
Instrumentalprāṇābādhena prāṇābādhābhyām prāṇābādhaiḥ prāṇābādhebhiḥ
Dativeprāṇābādhāya prāṇābādhābhyām prāṇābādhebhyaḥ
Ablativeprāṇābādhāt prāṇābādhābhyām prāṇābādhebhyaḥ
Genitiveprāṇābādhasya prāṇābādhayoḥ prāṇābādhānām
Locativeprāṇābādhe prāṇābādhayoḥ prāṇābādheṣu

Compound prāṇābādha -

Adverb -prāṇābādham -prāṇābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria