Declension table of ?prāṇandada

Deva

MasculineSingularDualPlural
Nominativeprāṇandadaḥ prāṇandadau prāṇandadāḥ
Vocativeprāṇandada prāṇandadau prāṇandadāḥ
Accusativeprāṇandadam prāṇandadau prāṇandadān
Instrumentalprāṇandadena prāṇandadābhyām prāṇandadaiḥ prāṇandadebhiḥ
Dativeprāṇandadāya prāṇandadābhyām prāṇandadebhyaḥ
Ablativeprāṇandadāt prāṇandadābhyām prāṇandadebhyaḥ
Genitiveprāṇandadasya prāṇandadayoḥ prāṇandadānām
Locativeprāṇandade prāṇandadayoḥ prāṇandadeṣu

Compound prāṇandada -

Adverb -prāṇandadam -prāṇandadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria