Declension table of ?prāṃśuprākārā

Deva

FeminineSingularDualPlural
Nominativeprāṃśuprākārā prāṃśuprākāre prāṃśuprākārāḥ
Vocativeprāṃśuprākāre prāṃśuprākāre prāṃśuprākārāḥ
Accusativeprāṃśuprākārām prāṃśuprākāre prāṃśuprākārāḥ
Instrumentalprāṃśuprākārayā prāṃśuprākārābhyām prāṃśuprākārābhiḥ
Dativeprāṃśuprākārāyai prāṃśuprākārābhyām prāṃśuprākārābhyaḥ
Ablativeprāṃśuprākārāyāḥ prāṃśuprākārābhyām prāṃśuprākārābhyaḥ
Genitiveprāṃśuprākārāyāḥ prāṃśuprākārayoḥ prāṃśuprākārāṇām
Locativeprāṃśuprākārāyām prāṃśuprākārayoḥ prāṃśuprākārāsu

Adverb -prāṃśuprākāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria