Declension table of ?prāṃśuprākāra

Deva

NeuterSingularDualPlural
Nominativeprāṃśuprākāram prāṃśuprākāre prāṃśuprākārāṇi
Vocativeprāṃśuprākāra prāṃśuprākāre prāṃśuprākārāṇi
Accusativeprāṃśuprākāram prāṃśuprākāre prāṃśuprākārāṇi
Instrumentalprāṃśuprākāreṇa prāṃśuprākārābhyām prāṃśuprākāraiḥ
Dativeprāṃśuprākārāya prāṃśuprākārābhyām prāṃśuprākārebhyaḥ
Ablativeprāṃśuprākārāt prāṃśuprākārābhyām prāṃśuprākārebhyaḥ
Genitiveprāṃśuprākārasya prāṃśuprākārayoḥ prāṃśuprākārāṇām
Locativeprāṃśuprākāre prāṃśuprākārayoḥ prāṃśuprākāreṣu

Compound prāṃśuprākāra -

Adverb -prāṃśuprākāram -prāṃśuprākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria