Declension table of ?prāṃśuprākāra

Deva

MasculineSingularDualPlural
Nominativeprāṃśuprākāraḥ prāṃśuprākārau prāṃśuprākārāḥ
Vocativeprāṃśuprākāra prāṃśuprākārau prāṃśuprākārāḥ
Accusativeprāṃśuprākāram prāṃśuprākārau prāṃśuprākārān
Instrumentalprāṃśuprākāreṇa prāṃśuprākārābhyām prāṃśuprākāraiḥ prāṃśuprākārebhiḥ
Dativeprāṃśuprākārāya prāṃśuprākārābhyām prāṃśuprākārebhyaḥ
Ablativeprāṃśuprākārāt prāṃśuprākārābhyām prāṃśuprākārebhyaḥ
Genitiveprāṃśuprākārasya prāṃśuprākārayoḥ prāṃśuprākārāṇām
Locativeprāṃśuprākāre prāṃśuprākārayoḥ prāṃśuprākāreṣu

Compound prāṃśuprākāra -

Adverb -prāṃśuprākāram -prāṃśuprākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria