Declension table of ?prāṃśulabhyā

Deva

FeminineSingularDualPlural
Nominativeprāṃśulabhyā prāṃśulabhye prāṃśulabhyāḥ
Vocativeprāṃśulabhye prāṃśulabhye prāṃśulabhyāḥ
Accusativeprāṃśulabhyām prāṃśulabhye prāṃśulabhyāḥ
Instrumentalprāṃśulabhyayā prāṃśulabhyābhyām prāṃśulabhyābhiḥ
Dativeprāṃśulabhyāyai prāṃśulabhyābhyām prāṃśulabhyābhyaḥ
Ablativeprāṃśulabhyāyāḥ prāṃśulabhyābhyām prāṃśulabhyābhyaḥ
Genitiveprāṃśulabhyāyāḥ prāṃśulabhyayoḥ prāṃśulabhyānām
Locativeprāṃśulabhyāyām prāṃśulabhyayoḥ prāṃśulabhyāsu

Adverb -prāṃśulabhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria