Declension table of ?prāṃśulabhya

Deva

NeuterSingularDualPlural
Nominativeprāṃśulabhyam prāṃśulabhye prāṃśulabhyāni
Vocativeprāṃśulabhya prāṃśulabhye prāṃśulabhyāni
Accusativeprāṃśulabhyam prāṃśulabhye prāṃśulabhyāni
Instrumentalprāṃśulabhyena prāṃśulabhyābhyām prāṃśulabhyaiḥ
Dativeprāṃśulabhyāya prāṃśulabhyābhyām prāṃśulabhyebhyaḥ
Ablativeprāṃśulabhyāt prāṃśulabhyābhyām prāṃśulabhyebhyaḥ
Genitiveprāṃśulabhyasya prāṃśulabhyayoḥ prāṃśulabhyānām
Locativeprāṃśulabhye prāṃśulabhyayoḥ prāṃśulabhyeṣu

Compound prāṃśulabhya -

Adverb -prāṃśulabhyam -prāṃśulabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria