Declension table of ?prāṃśukā

Deva

FeminineSingularDualPlural
Nominativeprāṃśukā prāṃśuke prāṃśukāḥ
Vocativeprāṃśuke prāṃśuke prāṃśukāḥ
Accusativeprāṃśukām prāṃśuke prāṃśukāḥ
Instrumentalprāṃśukayā prāṃśukābhyām prāṃśukābhiḥ
Dativeprāṃśukāyai prāṃśukābhyām prāṃśukābhyaḥ
Ablativeprāṃśukāyāḥ prāṃśukābhyām prāṃśukābhyaḥ
Genitiveprāṃśukāyāḥ prāṃśukayoḥ prāṃśukānām
Locativeprāṃśukāyām prāṃśukayoḥ prāṃśukāsu

Adverb -prāṃśukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria