Declension table of ?praṣṭivāhin

Deva

NeuterSingularDualPlural
Nominativepraṣṭivāhi praṣṭivāhinī praṣṭivāhīni
Vocativepraṣṭivāhin praṣṭivāhi praṣṭivāhinī praṣṭivāhīni
Accusativepraṣṭivāhi praṣṭivāhinī praṣṭivāhīni
Instrumentalpraṣṭivāhinā praṣṭivāhibhyām praṣṭivāhibhiḥ
Dativepraṣṭivāhine praṣṭivāhibhyām praṣṭivāhibhyaḥ
Ablativepraṣṭivāhinaḥ praṣṭivāhibhyām praṣṭivāhibhyaḥ
Genitivepraṣṭivāhinaḥ praṣṭivāhinoḥ praṣṭivāhinām
Locativepraṣṭivāhini praṣṭivāhinoḥ praṣṭivāhiṣu

Compound praṣṭivāhi -

Adverb -praṣṭivāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria