Declension table of ?praṣṭivāhana

Deva

NeuterSingularDualPlural
Nominativepraṣṭivāhanam praṣṭivāhane praṣṭivāhanāni
Vocativepraṣṭivāhana praṣṭivāhane praṣṭivāhanāni
Accusativepraṣṭivāhanam praṣṭivāhane praṣṭivāhanāni
Instrumentalpraṣṭivāhanena praṣṭivāhanābhyām praṣṭivāhanaiḥ
Dativepraṣṭivāhanāya praṣṭivāhanābhyām praṣṭivāhanebhyaḥ
Ablativepraṣṭivāhanāt praṣṭivāhanābhyām praṣṭivāhanebhyaḥ
Genitivepraṣṭivāhanasya praṣṭivāhanayoḥ praṣṭivāhanānām
Locativepraṣṭivāhane praṣṭivāhanayoḥ praṣṭivāhaneṣu

Compound praṣṭivāhana -

Adverb -praṣṭivāhanam -praṣṭivāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria