Declension table of ?praṣṭhatva

Deva

NeuterSingularDualPlural
Nominativepraṣṭhatvam praṣṭhatve praṣṭhatvāni
Vocativepraṣṭhatva praṣṭhatve praṣṭhatvāni
Accusativepraṣṭhatvam praṣṭhatve praṣṭhatvāni
Instrumentalpraṣṭhatvena praṣṭhatvābhyām praṣṭhatvaiḥ
Dativepraṣṭhatvāya praṣṭhatvābhyām praṣṭhatvebhyaḥ
Ablativepraṣṭhatvāt praṣṭhatvābhyām praṣṭhatvebhyaḥ
Genitivepraṣṭhatvasya praṣṭhatvayoḥ praṣṭhatvānām
Locativepraṣṭhatve praṣṭhatvayoḥ praṣṭhatveṣu

Compound praṣṭhatva -

Adverb -praṣṭhatvam -praṣṭhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria