Declension table of ?praṇutta

Deva

NeuterSingularDualPlural
Nominativepraṇuttam praṇutte praṇuttāni
Vocativepraṇutta praṇutte praṇuttāni
Accusativepraṇuttam praṇutte praṇuttāni
Instrumentalpraṇuttena praṇuttābhyām praṇuttaiḥ
Dativepraṇuttāya praṇuttābhyām praṇuttebhyaḥ
Ablativepraṇuttāt praṇuttābhyām praṇuttebhyaḥ
Genitivepraṇuttasya praṇuttayoḥ praṇuttānām
Locativepraṇutte praṇuttayoḥ praṇutteṣu

Compound praṇutta -

Adverb -praṇuttam -praṇuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria