Declension table of ?praṇutta

Deva

MasculineSingularDualPlural
Nominativepraṇuttaḥ praṇuttau praṇuttāḥ
Vocativepraṇutta praṇuttau praṇuttāḥ
Accusativepraṇuttam praṇuttau praṇuttān
Instrumentalpraṇuttena praṇuttābhyām praṇuttaiḥ praṇuttebhiḥ
Dativepraṇuttāya praṇuttābhyām praṇuttebhyaḥ
Ablativepraṇuttāt praṇuttābhyām praṇuttebhyaḥ
Genitivepraṇuttasya praṇuttayoḥ praṇuttānām
Locativepraṇutte praṇuttayoḥ praṇutteṣu

Compound praṇutta -

Adverb -praṇuttam -praṇuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria