Declension table of ?praṇuta

Deva

MasculineSingularDualPlural
Nominativepraṇutaḥ praṇutau praṇutāḥ
Vocativepraṇuta praṇutau praṇutāḥ
Accusativepraṇutam praṇutau praṇutān
Instrumentalpraṇutena praṇutābhyām praṇutaiḥ praṇutebhiḥ
Dativepraṇutāya praṇutābhyām praṇutebhyaḥ
Ablativepraṇutāt praṇutābhyām praṇutebhyaḥ
Genitivepraṇutasya praṇutayoḥ praṇutānām
Locativepraṇute praṇutayoḥ praṇuteṣu

Compound praṇuta -

Adverb -praṇutam -praṇutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria