Declension table of ?praṇudita

Deva

MasculineSingularDualPlural
Nominativepraṇuditaḥ praṇuditau praṇuditāḥ
Vocativepraṇudita praṇuditau praṇuditāḥ
Accusativepraṇuditam praṇuditau praṇuditān
Instrumentalpraṇuditena praṇuditābhyām praṇuditaiḥ praṇuditebhiḥ
Dativepraṇuditāya praṇuditābhyām praṇuditebhyaḥ
Ablativepraṇuditāt praṇuditābhyām praṇuditebhyaḥ
Genitivepraṇuditasya praṇuditayoḥ praṇuditānām
Locativepraṇudite praṇuditayoḥ praṇuditeṣu

Compound praṇudita -

Adverb -praṇuditam -praṇuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria