Declension table of ?praṇottavyā

Deva

FeminineSingularDualPlural
Nominativepraṇottavyā praṇottavye praṇottavyāḥ
Vocativepraṇottavye praṇottavye praṇottavyāḥ
Accusativepraṇottavyām praṇottavye praṇottavyāḥ
Instrumentalpraṇottavyayā praṇottavyābhyām praṇottavyābhiḥ
Dativepraṇottavyāyai praṇottavyābhyām praṇottavyābhyaḥ
Ablativepraṇottavyāyāḥ praṇottavyābhyām praṇottavyābhyaḥ
Genitivepraṇottavyāyāḥ praṇottavyayoḥ praṇottavyānām
Locativepraṇottavyāyām praṇottavyayoḥ praṇottavyāsu

Adverb -praṇottavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria